Madhya-līlāChapter 19: Lord Śrī Caitanya Mahāprabhu Instructs Śrīla Rūpa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 19.10

śrī-rūpa śunila prabhura nīlādri-gamana

vana-pathe yābena prabhu śrī-vṛndāvana

SYNONYMS

śrī-rūpaŚrīla Rūpa Gosvāmī; śunila — heard; prabhura — of Śrī Caitanya Mahāprabhu; nīlādri-gamana — departure for Jagannātha Purī; vana-pathe — on the path through the forest; yābena — will go; prabhuŚrī Caitanya Mahāprabhu; śrī-vṛndāvanato Vṛndāvana.

TRANSLATION

Śrī Rūpa Gosvāmī heard that Śrī Caitanya Mahāprabhu had returned to Jagannātha Purī and was preparing to go to Vṛndāvana through the forest.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness