vamana

vāmana-rūpeṇa — in the form of a dwarf; SB 5.24.18
vāmana-rūpiṇaḥ — having the form of a dwarf; SB 6.18.8
vāmana-rūpa-dhṛk — appearing as Lord Vāmana; SB 8.13.6
vāmana-tejasā — by the brilliant effulgence of Lord Vāmana; SB 8.18.22
vāmana-rūpāya — in the form of the dwarf, Vāmanadeva; SB 10.62.2
vāmana — Lord Vāmana; CC Adi 2.113
sākṣāt vāmana — Lord Vāmanadeva; CC Adi 5.129
vāmana — a dwarf; CC Madhya 1.205
vāmana — a dwarf; CC Madhya 5.52
vāmana — Vāmana; CC Madhya 20.197
vāmana deva-īśa — Lord Vāmana; CC Madhya 20.200
vāmana — Vāmana; CC Madhya 20.209
vāmana — Lord Vāmana; CC Madhya 20.220
śrī-vāmana — Lord Vāmana; CC Madhya 20.230
vāmana — the dwarf incarnation; CC Madhya 20.298
vāmana — the avatāra named Vāmana; CC Madhya 20.326
vāmana-dvādaśī — the birthday or appearance day of Lord Vāmana; CC Madhya 24.341
vāmana hañā — being a dwarf; CC Antya 6.129
vāmana — a dwarf; CC Antya 18.19